ॐ ‖ हिर’ण्यवर्णां हरि’णीं सुवर्ण’रजतस्र’जां | चंद्रां हिरण्म’यीं लक्ष्मीं जात’वेदो म आव’ह ‖
तां म आव’ह जात’वेदो लक्ष्मीमन’पगामिनी”म् |
यस्यां हिर’ण्यं विंदेयं गामश्वं पुरु’षानहम् ‖
अश्वपूर्वां र’थमध्यां हस्तिना”द-प्रबोधि’नीम् |
श्रियं’ देवीमुप’ह्वये श्रीर्मा देवीर्जु’षताम् ‖
कां सो”स्मितां हिर’ण्यप्राकारा’मार्द्रां ज्वलं’तीं तृप्तां तर्पयं’तीम् |
पद्मे स्थितां पद्मव’र्णां तामिहोप’ह्वये श्रियम् ‖
चंद्रां प्र’भासां यशसा ज्वलं’तीं श्रियं’ लोके देवजु’ष्टामुदाराम् |
तां पद्मिनी’मीं शर’णमहं प्रप’द्येऽलक्ष्मीर्मे’ नश्यतां त्वां वृ’णे ‖
आदित्यव’र्णे तपसोऽधि’जातो वनस्पतिस्तव’ वृक्षोऽथ बिल्वः |
तस्य फला’नि तपसानु’दंतु मायांत’रायाश्च’ बाह्या अ’लक्ष्मीः ‖
उपै’तु मां दे’वसखः कीर्तिश्च मणि’ना सह |
प्रादुर्भूतोऽस्मि’ राष्ट्रेऽस्मिन् कीर्तिमृ’द्धिं ददातु’ मे ‖
क्षुत्पि’पासाम’लां ज्येष्ठाम’लक्षीं ना’शयाम्यहम् |
अभू’तिमस’मृद्धिं च सर्वां निर्णु’द मे गृहात् ‖
गंधद्वारां दु’राधर्षां नित्यपु’ष्टां करीषिणी”म् |
ईश्वरीग्^म्’ सर्व’भूतानां तामिहोप’ह्वये श्रियम् ‖
श्री”र्मे भजतु | अलक्षी”र्मे नश्यतु |
मन’सः काममाकू’तिं वाचः सत्यम’शीमहि |
पशूनां रूपमन्य’स्य मयि श्रीः श्र’यतां यशः’ ‖
कर्दमे’न प्र’जाभूता मयि संभ’व कर्दम |
श्रियं’ वासय’ मे कुले मातरं’ पद्ममालि’नीम् ‖
आपः’ सृजंतु’ स्निग्दानि चिक्लीत व’स मे गृहे |
नि च’ देवीं मातरं श्रियं’ वासय’ मे कुले ‖
आर्द्रां पुष्करि’णीं पुष्टिं पिंगलाम् प’द्ममालिनीम् |
चंद्रां हिरण्म’यीं लक्ष्मीं जात’वेदो म आव’ह ‖
आर्द्रां यः करि’णीं यष्टिं सुवर्णाम् हे’ममालिनीम् |
सूर्यां हिरण्म’यीं लक्ष्मीं जात’वेदो म आव’ह ‖
तां म आव’ह जात’वेदो लक्षीमन’पगामिनी”म् |
यस्यां हिर’ण्यं प्रभू’तं गावो’ दास्योऽश्वा”न्, विंदेयं पुरु’षानहम् ‖
ॐ महादेव्यै च’ विद्महे’ विष्णुपत्नी च’ धीमहि | तन्नो’ लक्ष्मीः प्रचोदया”त् ‖
श्री-र्वर्च’स्व-मायु’ष्य-मारो”ग्यमावी’धात् पव’मानं महीयते” | धान्यं धनं पशुं बहुपु’त्रलाभं शतसं”वत्सरं दीर्घमायुः’ ‖
ॐ शांतिः शांतिः शांतिः’ ‖